संसार दावानल लिरिक्स आरती Samsar Davanal Lyrics Aarti


Samsar Davanal Lyrics Aarti


Samsar Davanal Lyrics Aarti in Hindi

संसार दावानल लिरिक्स आरती

इस्कॉन मंगला आरती

Guru Ashtakam Aarti Lyrics

संसार-दावानल-लीढ-लोक
त्राणाय कारुण्य-घनाघनत्वम्।
प्राप्तस्य कल्याण-गुणार्णवस्य
वन्दे गुरोःश्रीचरणारविन्दम्॥1॥

महाप्रभोः कीर्तन-नृत्यगीत
वादित्रमाद्यन्‌-मनसो-रसेन।
रोमाञ्च-कम्पाश्रु-तरंग-भाजो
वन्दे गुरोः श्रीचरणारविन्दम्॥2॥

श्रीविग्रहाराधन-नित्य-नाना।
श्रृंगार-तन्‌-मन्दिर-मार्जनादौ।
युक्तस्य भक्तांश्च नियुञ्जतोऽपि
वन्दे गुरोः श्रीचरणारविन्दम्॥3॥

चतुर्विधा-श्री भगवत्‌-प्रसाद-
स्वाद्वन्न-तृप्तान्‌ हरि-भक्त-संङ्घान्।
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्रीचरणारविन्दम्॥4॥

श्रीराधिका-माधवयोर्‌अपार-
माधुर्य-लीला-गुण-रूप-नाम्नाम्।
प्रतिक्षणाऽऽस्वादन-लोलुपस्य
वन्दे गुरोः श्रीचरणारविन्दम्॥5॥

Namaste Narasimhaya Lyrics Aarti

निकुञ्ज-युनो रति-केलि-सिद्धयै
या यालिभिर्‌ युक्तिर्‌ अपेक्षणीया।
तत्राति-दक्ष्याद्‌ अतिवल्लभस्य
वन्दे गुरोः श्रीचरणारविन्दम्॥6॥

साक्षाद्‌-धरित्वेन समस्त शास्त्रैः
उक्तस्तथा भावयत एव सद्भिः।
किन्तु प्रभोर्यः प्रिय एव तस्य
वन्दे गुरोः श्रीचरणारविन्दम्॥7॥

यस्यप्रसादाद्‌ भगवदप्रसादो
यस्याऽप्रसादन्न्‌ न गति कुतोऽपि।
ध्यायंस्तुवंस्तस्य यशस्त्रि-सन्ध्यं
वन्दे गुरोः श्रीचरणारविन्दम्॥8॥

हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे।
हरे राम हरे राम राम राम हरे हरे॥
जय प्रभुपाद जय प्रभुपाद जय प्रभुपाद



Samsar Davanal Lyrics Aarti in English

saḿsāra-dāvānala-līḍha-loka-
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam

mahāprabhoḥ kīrtana-nṛtya-gīta-
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam

śrī-vigrahārādhana-nitya-nānā-
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato ‘pi
vande guroḥ śrī-caraṇāravindam

catur-vidha-śrī-bhagavat-prasāda-
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam

śrī-rādhikā-mādhavayor apāra-
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam

ganesh Aarti

nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam

sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam

yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto ‘pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam

śrīmad-guror aṣṭakam etad uccair
brāhme muhūrte paṭhati prayatnāt
yas tena vṛndāvana-nātha sākṣāt
sevaiva labhyā januṣo’nta eva

Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Ram Hare Ram Ram Ram Hare Hare
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Ram Hare Ram Ram Ram Hare Hare


हम उम्मीद करते हैं की आपको यह इस्कॉन आरती ‘संसार दावानल आरती लिरिक्स Samsar Davanal Lyrics Aarti‘ पसंद आया होगा। इस प्रकार के इस्कॉन आरती पढ़ने और सुनने के लिए पधारे। इस इस्कॉन आरती के बारे में आपके क्या विचार हैं हमें कमेंट करके जरूर बताये।

लिरिक्स भजन, लिरिक्स आरतिया, व्रत और त्योहारों की कथाएँ, भगवान की स्तुति, लिरिक्स स्त्रोतम, आदि पढ़ने और सुनने के लिए LyricsKathaBhajan.com पर जरूर पधारे। धन्यवाद

Leave a Reply